References

RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Context
RArṇ, 11, 100.2
  vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //Context
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Context
RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Context
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Context
RArṇ, 11, 129.2
  tanmadhye sthāpayet sūtam adhovātena dhāmayet //Context
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Context
RArṇ, 11, 172.1
  kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /Context
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Context
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Context
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Context
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Context
RArṇ, 12, 60.2
  medinīyantramadhye tu sthāpayettu varānane //Context
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Context
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Context
RArṇ, 12, 162.3
  sabījaṃ sūtakopetam andhamūṣāniveśitam /Context
RArṇ, 12, 216.1
  āptvā pālāśapattreṇa kaṭukālābuke kṣipet /Context
RArṇ, 12, 293.3
  śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //Context
RArṇ, 15, 43.2
  nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet //Context
RArṇ, 15, 63.1
  sutapte lohapātre ca kṣipecca palapūrṇakam /Context
RArṇ, 15, 87.2
  mūṣāmadhye vinikṣipya narendrarasasaṃyutam /Context
RArṇ, 15, 90.2
  śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //Context
RArṇ, 15, 122.2
  strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //Context
RArṇ, 15, 167.1
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /Context
RArṇ, 15, 203.2
  khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //Context
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Context
RArṇ, 16, 81.1
  prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /Context
RArṇ, 16, 103.2
  dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet //Context
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Context
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Context
RArṇ, 4, 18.2
  mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //Context
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Context
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Context
RArṇ, 6, 58.1
  yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet /Context
RArṇ, 6, 62.1
  trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /Context
RArṇ, 6, 118.2
  kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca //Context
RArṇ, 7, 21.3
  lohapātre vinikṣipya śodhayettattu yatnataḥ //Context
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Context