Fundstellen

BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Kontext
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Kontext
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Kontext
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Kontext
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Kontext
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 1, 8, 133.1
  manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /Kontext
BhPr, 1, 8, 142.1
  sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /Kontext
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Kontext
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Kontext
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Kontext
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Kontext
BhPr, 2, 3, 144.1
  śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /Kontext
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Kontext
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 2, 3, 232.1
  gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /Kontext