Fundstellen

BhPr, 2, 3, 133.2
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet //Kontext
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Kontext
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Kontext
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Kontext
RCūM, 5, 57.1
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /Kontext
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Kontext
RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Kontext
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Kontext
RRĂ…, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 9, 64.3
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //Kontext