Fundstellen

ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Kontext
RArṇ, 15, 187.1
  dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ /Kontext
RArṇ, 15, 189.2
  sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //Kontext
RArṇ, 15, 192.1
  kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /Kontext
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Kontext
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Kontext
RArṇ, 17, 12.1
  viṣaṃ surendragopaśca rocanā guggulustathā /Kontext
RArṇ, 4, 17.2
  lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ //Kontext
RArṇ, 7, 91.2
  śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //Kontext
RArṇ, 8, 37.1
  dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /Kontext
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Kontext
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Kontext
RCint, 4, 43.1
  guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /Kontext
RCint, 6, 64.1
  madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /Kontext
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Kontext
RCint, 8, 222.1
  yastu guggulukābhāsastiktako lavaṇānvitaḥ /Kontext
RCūM, 10, 103.1
  kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /Kontext
RCūM, 11, 59.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Kontext
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Kontext
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Kontext
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Kontext
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Kontext
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Kontext
RHT, 18, 23.2
  sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena //Kontext
RKDh, 1, 1, 99.1
  lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /Kontext
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Kontext
RMañj, 6, 71.1
  gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā /Kontext
RMañj, 6, 99.1
  madhūkasārajaladau reṇukā gugguluḥ śilā /Kontext
RMañj, 6, 113.2
  dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //Kontext
RPSudh, 3, 46.1
  guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet /Kontext
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Kontext
RPSudh, 4, 18.3
  tadbhasma puratoyena daradena samanvitam /Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Kontext
RRÅ, R.kh., 7, 43.1
  gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /Kontext
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Kontext
RRÅ, V.kh., 13, 84.2
  trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /Kontext
RRÅ, V.kh., 19, 65.1
  palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /Kontext
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Kontext
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRÅ, V.kh., 19, 121.2
  cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //Kontext
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Kontext
RRÅ, V.kh., 7, 14.2
  gugguluṃ pañcaloṇāni gojihvā kokilākṣakam //Kontext
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Kontext
RRS, 2, 112.1
  kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /Kontext
RRS, 3, 98.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Kontext
RRS, 5, 165.2
  tato guggulatoyena mardayitvā dināṣṭakam //Kontext
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Kontext
ŚdhSaṃh, 2, 12, 169.2
  sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //Kontext
ŚdhSaṃh, 2, 12, 180.2
  bhasmasūtasamo gandho mṛtāyastāmraguggulūn //Kontext