Fundstellen

RSK, 1, 9.1
  vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /Kontext
RSK, 1, 10.2
  kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //Kontext
RSK, 1, 11.1
  tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
RSK, 2, 45.2
  triṃśaddināni gharme tu tato vāritaraṃ bhavet //Kontext
RSK, 2, 57.1
  sagandhaścotthito dhāturmardyaḥ kanyārase dinam /Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext