Fundstellen

RRS, 11, 79.3
  citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ //Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 3, 5.2
  gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //Kontext
RRS, 3, 5.2
  gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext