Fundstellen

RCūM, 10, 36.2
  vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //Kontext
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 16, 97.2
  bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt //Kontext
RCūM, 3, 8.1
  karaṇāni vicitrāṇi sarvāṇyapi samāharet /Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 5, 29.1
  pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /Kontext
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Kontext
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Kontext
RCūM, 9, 5.1
  kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /Kontext