Fundstellen

RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Kontext
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RArṇ, 4, 39.2
  dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //Kontext
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Kontext
RArṇ, 4, 62.1
  indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /Kontext
RArṇ, 5, 21.1
  tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /Kontext