Fundstellen

RRÅ, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Kontext
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Kontext
RRÅ, V.kh., 13, 71.1
  gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /Kontext
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Kontext
RRÅ, V.kh., 15, 21.2
  raktavargasamāyukte taile jyotiṣmatībhave /Kontext
RRÅ, V.kh., 15, 22.1
  raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /Kontext
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Kontext
RRÅ, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Kontext
RRÅ, V.kh., 5, 13.2
  jāyate kanakaṃ divyaṃ raktavargeṇa secayet //Kontext
RRÅ, V.kh., 5, 28.2
  secayet kuṅkuṇītaile raktavargeṇa vāpitam //Kontext
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Kontext