Fundstellen

RArṇ, 11, 100.2
  vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //Kontext
RArṇ, 11, 129.2
  tanmadhye sthāpayet sūtam adhovātena dhāmayet //Kontext
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Kontext
RArṇ, 12, 60.2
  medinīyantramadhye tu sthāpayettu varānane //Kontext
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Kontext
RArṇ, 6, 62.1
  trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /Kontext
RCint, 8, 13.0
  vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //Kontext
RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Kontext
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Kontext
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RSK, 1, 9.1
  vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /Kontext
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Kontext