Fundstellen

BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Kontext
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Kontext
RCint, 8, 274.1
  śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 146.1
  mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /Kontext
RCūM, 11, 84.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RCūM, 15, 52.2
  mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //Kontext
RHT, 2, 16.1
  mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /Kontext
RMañj, 3, 39.1
  ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /Kontext
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Kontext
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Kontext
RPSudh, 5, 100.2
  grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //Kontext
RPSudh, 7, 19.1
  kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /Kontext
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Kontext
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÅ, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Kontext
ŚdhSaṃh, 2, 12, 78.2
  nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //Kontext
ŚdhSaṃh, 2, 12, 286.1
  mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /Kontext