Fundstellen

MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Kontext
RArṇ, 6, 3.0
  abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu //Kontext
RArṇ, 6, 81.2
  snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //Kontext
RCūM, 14, 89.1
  khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /Kontext
RRÅ, V.kh., 14, 19.1
  abhāve vyomasattvasya kāntapāṣāṇasattvakam /Kontext
RRÅ, V.kh., 16, 2.1
  bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Kontext
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Kontext
RRÅ, V.kh., 17, 45.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Kontext
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext