Fundstellen

RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Kontext
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Kontext
RArṇ, 7, 26.1
  sārayet puṭapākena capalaṃ girimastake /Kontext
RArṇ, 7, 102.2
  sabhasmalavaṇā hema śodhayet puṭapākataḥ //Kontext
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Kontext
RCint, 4, 42.1
  puṭapākena taccūrṇaṃ dravate salilaṃ yathā /Kontext
RCint, 8, 141.1
  evaṃ navabhiramībhir pacettu puṭapākam /Kontext
RCint, 8, 199.2
  puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //Kontext
RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Kontext
RHT, 18, 14.2
  karoti puṭapākena hema sindūrasannibham //Kontext
RMañj, 5, 4.2
  sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //Kontext
RRÅ, V.kh., 20, 52.2
  pūrvavatpuṭapākena pārado jāyate mṛtaḥ //Kontext
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Kontext
RRÅ, V.kh., 5, 15.1
  lepanātpuṭapākācca divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 5, 39.1
  pūrvavat puṭapākena pacetsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 9, 85.1
  pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /Kontext
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Kontext