Fundstellen

RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Kontext
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext
RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Kontext
RCūM, 15, 65.2
  vinā bhāgyena tapasā prasādeneśvarasya ca //Kontext
RPSudh, 1, 100.1
  guroḥ prasādātsatataṃ mahābhairavapūjanāt /Kontext
RPSudh, 2, 1.2
  anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //Kontext
RPSudh, 7, 65.2
  na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /Kontext
RRS, 2, 50.2
  vinā śaṃbhoḥ prasādena na sidhyanti kadācana //Kontext