Fundstellen

RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Kontext
RAdhy, 1, 204.1
  devadānavagandharvasiddhaguhyakakhecaraiḥ /Kontext
RArṇ, 1, 4.3
  kulakaulamahākaulasiddhakaulādināśana //Kontext
RArṇ, 10, 5.1
  rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /Kontext
RArṇ, 10, 5.1
  rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /Kontext
RArṇ, 11, 104.2
  sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //Kontext
RArṇ, 11, 106.1
  śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /Kontext
RArṇ, 11, 107.0
  devāśca yatra līyante siddhastatraiva līyate //Kontext
RArṇ, 12, 257.2
  siddhakanyāśatavṛto yāvat kalpān caturdaśa //Kontext
RArṇ, 12, 305.2
  kartā hartā svayaṃ siddho jīveccandrārkatārakam //Kontext
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Kontext
RArṇ, 13, 9.2
  pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //Kontext
RArṇ, 14, 24.1
  pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /Kontext
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Kontext
RArṇ, 14, 40.2
  caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //Kontext
RArṇ, 15, 98.0
  tattāraṃ jāyate hema siddhayogeśvarīmatam //Kontext
RArṇ, 15, 104.3
  kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Kontext
RArṇ, 16, 25.2
  sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //Kontext
RArṇ, 6, 124.1
  daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /Kontext
RArṇ, 7, 58.2
  siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Kontext
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Kontext
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Kontext
RCint, 3, 154.0
  itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //Kontext
RCint, 6, 16.2
  prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ //Kontext
RCint, 6, 19.1
  siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /Kontext
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Kontext
RCūM, 4, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Kontext
RHT, 3, 17.2
  siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //Kontext
RHT, 5, 36.1
  bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /Kontext
RKDh, 1, 1, 150.2
  samākhyātaṃ rasācāryai rasasiddhapradāyakam //Kontext
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Kontext
RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Kontext
RRÅ, R.kh., 1, 17.2
  uktaṃ carpaṭisiddhena svargavaidyakapālike //Kontext
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Kontext
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Kontext
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Kontext
RRÅ, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Kontext
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Kontext
RRÅ, V.kh., 1, 13.1
  mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /Kontext
RRÅ, V.kh., 1, 66.1
  sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /Kontext
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Kontext
RRÅ, V.kh., 16, 112.2
  vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //Kontext
RRÅ, V.kh., 18, 98.1
  gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /Kontext
RRÅ, V.kh., 18, 132.2
  rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRÅ, V.kh., 20, 62.2
  siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //Kontext
RRÅ, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 124.2
  tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Kontext
RRS, 2, 56.1
  daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /Kontext
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Kontext
RRS, 8, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Kontext
ŚdhSaṃh, 2, 12, 158.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //Kontext