Fundstellen

RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Kontext
RAdhy, 1, 231.1
  nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /Kontext
RAdhy, 1, 231.2
  uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //Kontext
RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Kontext
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Kontext
RAdhy, 1, 343.2
  hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //Kontext
RAdhy, 1, 344.2
  hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ //Kontext
RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Kontext
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Kontext