Fundstellen

ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
BhPr, 1, 8, 30.0
  uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam //Kontext
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Kontext
BhPr, 2, 3, 34.2
  vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 203.1
  tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /Kontext
RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Kontext
RArṇ, 1, 20.2
  tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //Kontext
RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Kontext
RArṇ, 11, 156.2
  uttarottaravṛddhyā tu jārayet tatra pannagam //Kontext
RArṇ, 12, 214.1
  tatra gatvā vanoddeśe smaredghorasahasrakam /Kontext
RArṇ, 12, 282.3
  ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //Kontext
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Kontext
RArṇ, 15, 38.3
  paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /Kontext
RArṇ, 6, 42.0
  krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //Kontext
RArṇ, 6, 86.2
  mriyante hīrakāstatra dvandve samyaṅmilanti ca //Kontext
RArṇ, 7, 5.1
  mākṣiko dvividhastatra pītaśuklavibhāgataḥ /Kontext
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Kontext
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Kontext
RCint, 3, 48.2
  caturguṇe tatra jīrṇe valīpalitanāśanaḥ //Kontext
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Kontext
RCint, 8, 2.0
  tatraślokacatuṣṭayaṃ prāgadhigantavyam //Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Kontext
RCūM, 10, 95.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //Kontext
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RCūM, 11, 107.2
  prathamo'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RHT, 10, 11.2
  abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //Kontext
RKDh, 1, 1, 76.2
  tatra saikatayantraṃ rasendracūḍāmaṇau /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Kontext
RMañj, 1, 25.2
  pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //Kontext
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Kontext
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Kontext
RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Kontext
RPSudh, 1, 37.2
  atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //Kontext
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Kontext
RRÅ, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Kontext
RRÅ, R.kh., 2, 7.2
  pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //Kontext
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Kontext
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Kontext
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Kontext
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RRS, 3, 148.0
  prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext