Fundstellen

ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Kontext
RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Kontext
RAdhy, 1, 192.1
  ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /Kontext
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Kontext
RArṇ, 15, 47.1
  ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /Kontext
RArṇ, 4, 30.2
  ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //Kontext
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Kontext
RCūM, 10, 95.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //Kontext
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Kontext
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Kontext
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext