Fundstellen

ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Kontext
ÅK, 1, 26, 57.1
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /Kontext
ÅK, 1, 26, 59.2
  nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //Kontext
ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
ÅK, 1, 26, 84.1
  dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /Kontext
ÅK, 1, 26, 90.1
  somānalamidaṃ proktaṃ jārayedgaganādikam /Kontext
ÅK, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Kontext
ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
ÅK, 1, 26, 173.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Kontext
ÅK, 1, 26, 174.2
  golamūṣeti sā proktā gatvaradravyarodhinī //Kontext
ÅK, 1, 26, 228.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
ÅK, 1, 26, 232.2
  tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Kontext
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Kontext
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Kontext
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Kontext
BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Kontext
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Kontext
BhPr, 2, 3, 26.3
  etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //Kontext
BhPr, 2, 3, 31.2
  tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //Kontext
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Kontext
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Kontext
RAdhy, 1, 29.1
  sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /Kontext
RAdhy, 1, 95.2
  etāni proktā rasakarmaṇi śambhunā //Kontext
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Kontext
RArṇ, 7, 20.2
  jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //Kontext
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Kontext
RājNigh, 13, 44.3
  ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //Kontext
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Kontext
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Kontext
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Kontext
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Kontext
RājNigh, 13, 142.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Kontext
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Kontext
RCūM, 11, 33.1
  tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
RCūM, 11, 51.3
  sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //Kontext
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RCūM, 14, 190.1
  kharasattvamidaṃ proktaṃ rasāyanamanuttamam /Kontext
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Kontext
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RCūM, 4, 94.1
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ /Kontext
RCūM, 4, 96.2
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Kontext
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
RCūM, 5, 47.1
  ghaṭayantramiti proktaṃ tadāpyāyanake matam /Kontext
RCūM, 5, 56.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //Kontext
RCūM, 5, 58.2
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Kontext
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Kontext
RCūM, 5, 85.2
  dhūpayantramiti proktaṃ jāraṇādravyavāhane //Kontext
RCūM, 5, 93.2
  somānalam idaṃ proktaṃ jārayed gaganādikam //Kontext
RCūM, 5, 96.1
  mūṣā hi koṣṭhikā proktā kumudī karahārikā /Kontext
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Kontext
RCūM, 5, 122.2
  pakvamūṣeti sā proktā poṭalyādivipācane //Kontext
RCūM, 5, 123.2
  golamūṣeti sā proktā satvaraṃ dravyarodhinī //Kontext
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Kontext
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RCūM, 5, 157.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Kontext
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Kontext
RKDh, 1, 1, 63.4
  dravapāto yataḥ proktaṃ paramānandamūrti tat //Kontext
RKDh, 1, 1, 142.3
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Kontext
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Kontext
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Kontext
RKDh, 1, 1, 206.2
  iyaṃ hi toyamṛtproktā durbhedyā salilairapi //Kontext
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Kontext
RPSudh, 10, 9.2
  mūṣā kumudikā proktā kovikā karahāṭikā //Kontext
RPSudh, 10, 25.2
  pakvamūṣeti sā proktā satvaradravyaśodhinī //Kontext
RPSudh, 10, 26.2
  mahāmūṣeti sā proktā satvaradravyaśodhinī //Kontext
RPSudh, 10, 43.0
  mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Kontext
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Kontext
RRÅ, V.kh., 6, 76.1
  cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /Kontext
RRS, 10, 1.1
  mūṣā hi krauñcikā proktā kumudī karahāṭikā /Kontext
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 27.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Kontext
RRS, 10, 28.2
  golamūṣeti sā proktā satvaradravarodhinī //Kontext
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Kontext
RRS, 10, 54.3
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RRS, 10, 59.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Kontext
RRS, 11, 128.4
  vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //Kontext
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Kontext
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Kontext
RRS, 3, 65.2
  sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //Kontext
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RRS, 5, 224.2
  kharasattvam idaṃ proktaṃ rasāyanamanuttamam /Kontext
RRS, 8, 25.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RRS, 8, 78.3
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Kontext
RRS, 9, 13.2
  yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //Kontext
RRS, 9, 26.2
  somānalam idaṃ proktaṃ jārayedgaganādikam //Kontext
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Kontext
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Kontext
RRS, 9, 64.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /Kontext
RRS, 9, 65.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Kontext