Fundstellen

BhPr, 1, 8, 10.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Kontext
BhPr, 1, 8, 33.2
  yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
BhPr, 1, 8, 156.3
  kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //Kontext
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Kontext
BhPr, 2, 3, 18.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Kontext
BhPr, 2, 3, 81.1
  yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Kontext
KaiNigh, 2, 89.1
  śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham /Kontext
MPālNigh, 4, 3.0
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //Kontext
MPālNigh, 4, 12.2
  jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Kontext
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Kontext
RājNigh, 13, 30.1
  rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /Kontext
RājNigh, 13, 131.1
  khaṭinī madhurā tiktā śītalā pittadāhanut /Kontext
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Kontext
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Kontext
RCint, 6, 72.1
  madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /Kontext
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Kontext
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Kontext
RMañj, 3, 86.1
  kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /Kontext
RMañj, 5, 35.0
  tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //Kontext
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Kontext
RRĂ…, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Kontext
RRS, 2, 84.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /Kontext
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Kontext