Fundstellen

ÅK, 1, 25, 25.2
  ekatrāvartitāste tu candrārkamiti kathyate //Kontext
RCint, 3, 36.2
  dviśigrubījamekatra ṭaṅkaṇena samanvitam //Kontext
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Kontext
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Kontext
RMañj, 6, 227.2
  tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //Kontext
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
ŚdhSaṃh, 2, 12, 22.1
  rasono navasāraśca śigruścaikatra cūrṇitaiḥ /Kontext
ŚdhSaṃh, 2, 12, 57.2
  ekatra mardayeccūrṇamindravāruṇikārasaiḥ //Kontext
ŚdhSaṃh, 2, 12, 89.2
  teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //Kontext
ŚdhSaṃh, 2, 12, 109.1
  ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 142.1
  vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /Kontext
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Kontext