Fundstellen

RAdhy, 1, 66.2
  sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //Kontext
RAdhy, 1, 227.2
  śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //Kontext
RAdhy, 1, 228.1
  tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /Kontext
RAdhy, 1, 246.2
  mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //Kontext
RCint, 5, 15.1
  tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /Kontext
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Kontext
RCūM, 10, 123.1
  sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /Kontext
RCūM, 5, 22.1
  uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /Kontext
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Kontext
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Kontext
RHT, 5, 24.2
  dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //Kontext
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Kontext
RRĂ…, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Kontext
ŚdhSaṃh, 2, 12, 185.1
  sūtakāddviguṇenaiva śuddhenādhomukhena ca /Kontext