References

BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 2, 3, 198.2
  pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //Context
RArṇ, 7, 58.2
  siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //Context
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Context
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Context
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Context
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Context
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
ŚdhSaṃh, 2, 12, 159.1
  anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /Context