Fundstellen

BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Kontext
RArṇ, 12, 254.2
  avadhyo devadaityānāṃ kalpāyuśca prajāyate //Kontext
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Kontext
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Kontext
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Kontext
RArṇ, 12, 363.1
  aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /Kontext
RArṇ, 12, 374.2
  ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //Kontext
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Kontext
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Kontext
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RCint, 3, 157.3
  phalamasya kalpapramitamāyuḥ /Kontext
RCint, 3, 197.1
  bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 3, 198.1
  bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 3, 198.2
  koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /Kontext
RCint, 3, 198.3
  dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //Kontext
RCint, 3, 199.1
  bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Kontext
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Kontext
RMañj, 3, 38.2
  aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham //Kontext
RMañj, 3, 71.2
  saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RRÅ, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Kontext
RRÅ, R.kh., 6, 1.1
  aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /Kontext
RRÅ, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRÅ, R.kh., 9, 1.1
  aśuddhamamṛtaṃ lauham āyurhānirujākaram /Kontext
RRÅ, R.kh., 9, 60.2
  āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /Kontext
RRS, 11, 106.2
  liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext