Fundstellen

ÅK, 1, 25, 82.2
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //Kontext
ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Kontext
BhPr, 2, 3, 193.1
  mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /Kontext
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Kontext
RMañj, 5, 30.1
  samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca /Kontext
RMañj, 6, 305.2
  pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //Kontext
RRÅ, V.kh., 3, 36.1
  vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /Kontext
RRS, 3, 61.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RRS, 5, 60.2
  pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //Kontext
RRS, 8, 63.1
  uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 43.2
  nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //Kontext