Fundstellen

RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Kontext
RAdhy, 1, 429.2
  niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Kontext
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 7, 56.0
  grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca //Kontext
RRÅ, V.kh., 10, 46.2
  tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //Kontext
RRÅ, V.kh., 13, 49.0
  puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake //Kontext
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 13, 80.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi //Kontext
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Kontext
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Kontext
RRÅ, V.kh., 16, 13.3
  tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //Kontext
RRÅ, V.kh., 19, 81.1
  nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /Kontext
RRÅ, V.kh., 6, 23.2
  tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ //Kontext
RRS, 3, 112.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi //Kontext
ŚdhSaṃh, 2, 11, 95.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Kontext