Fundstellen

ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Kontext
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Kontext
ÅK, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
ÅK, 1, 25, 51.1
  mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /Kontext
ÅK, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
ÅK, 1, 25, 85.1
  vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /Kontext
ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Kontext
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Kontext
ÅK, 1, 25, 94.2
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Kontext
ÅK, 1, 25, 102.1
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 1, 26, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Kontext
ÅK, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
ÅK, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 52.1
  dhmāyamānasya lohasya malaṃ maṇḍūramucyate /Kontext
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 195.0
  surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //Kontext
BhPr, 2, 3, 27.1
  aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /Kontext
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Kontext
MPālNigh, 4, 23.1
  mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /Kontext
MPālNigh, 4, 30.1
  tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate /Kontext
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Kontext
RAdhy, 1, 216.2
  yatpratisāraṇe etat krāmaṇam ucyate //Kontext
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Kontext
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Kontext
RArṇ, 8, 85.2
  pācitaṃ gālitaṃ caitat sāraṇātailamucyate //Kontext
RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Kontext
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Kontext
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 12, 21.2
  ambudendradhanurvāri naraṃ puṃvajramucyate //Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RCūM, 15, 19.2
  rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //Kontext
RCūM, 16, 53.1
  sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /Kontext
RCūM, 16, 75.2
  jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //Kontext
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RCūM, 4, 20.1
  tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /Kontext
RCūM, 4, 32.2
  nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //Kontext
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Kontext
RCūM, 4, 42.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
RCūM, 4, 53.1
  mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 85.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //Kontext
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RCūM, 4, 88.2
  sthitirāsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Kontext
RCūM, 4, 95.1
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /Kontext
RCūM, 4, 99.2
  jāraṇāya rasendrasya sā bāhyā drutirucyate //Kontext
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 4, 110.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Kontext
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RCūM, 5, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Kontext
RCūM, 5, 117.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
RCūM, 5, 153.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RCūM, 5, 155.2
  tad bālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RCūM, 9, 8.1
  karamardaṃ ca kolāmlamamlavargo'yamucyate /Kontext
RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 2, 9.2
  bakagalasamānaṃ syādvakranālaṃ taducyate //Kontext
RMañj, 3, 31.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RPSudh, 10, 46.1
  aratnimātre kuṇḍe ca vārāhapuṭamucyate /Kontext
RPSudh, 10, 47.0
  chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate //Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 10, 49.2
  adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //Kontext
RPSudh, 10, 50.3
  tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //Kontext
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Kontext
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Kontext
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Kontext
RPSudh, 7, 5.2
  māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 4, 70.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Kontext
RRS, 10, 22.2
  kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //Kontext
RRS, 10, 55.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RRS, 10, 57.2
  baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //Kontext
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RRS, 10, 94.2
  rasavādibhir ucyate //Kontext
RRS, 11, 1.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /Kontext
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Kontext
RRS, 11, 74.2
  tattadyogena saṃyuktā kajjalībandha ucyate //Kontext
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Kontext
RRS, 8, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RRS, 8, 29.2
  nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //Kontext
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Kontext
RRS, 8, 39.2
  samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //Kontext
RRS, 8, 41.2
  kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //Kontext
RRS, 8, 59.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Kontext
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Kontext
RRS, 8, 66.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //Kontext
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Kontext
RRS, 8, 77.0
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
RRS, 8, 82.2
  jāraṇāya rasendrasya sā bāhyadrutir ucyate //Kontext
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Kontext
RRS, 8, 94.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RRS, 9, 5.2
  pidhāya pacyate yatra svedanīyantramucyate //Kontext
RRS, 9, 8.3
  cullyām āropayed etat pātanāyantramucyate //Kontext