Fundstellen

RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Kontext
RAdhy, 1, 399.2
  dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati //Kontext
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Kontext
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Kontext
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RCint, 6, 37.2
  pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /Kontext
RCūM, 14, 35.1
  svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 14, 101.2
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //Kontext
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Kontext
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Kontext
RRÅ, V.kh., 13, 74.1
  aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Kontext
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Kontext
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Kontext
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Kontext
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Kontext
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Kontext
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 110.1
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /Kontext
RSK, 1, 21.2
  tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Kontext