Fundstellen

ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 12, 254.1
  paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /Kontext
RArṇ, 4, 39.1
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RCūM, 12, 6.1
  randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam /Kontext
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 3, 31.2
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RPSudh, 5, 92.1
  prathamo hemavimalo hemavadvarṇasaṃyutaḥ /Kontext
RRÅ, V.kh., 15, 75.2
  taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //Kontext
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Kontext
RRS, 4, 12.1
  randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /Kontext
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RRS, 7, 33.1
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /Kontext