Fundstellen

ÅK, 1, 25, 104.1
  pītādirāgajananaṃ rañjanaṃ samudīritam /Kontext
RArṇ, 10, 10.2
  drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /Kontext
RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Kontext
RArṇ, 11, 212.1
  rañjanaṃ ca tato devi jāraṇā cānusāraṇā /Kontext
RArṇ, 16, 28.0
  evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam //Kontext
RArṇ, 17, 1.2
  drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /Kontext
RArṇ, 4, 20.1
  jāraṇe māraṇe caiva rasarājasya rañjane /Kontext
RArṇ, 8, 53.2
  rañjane rasarājasya sāraṇāyāṃ ca śasyate //Kontext
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Kontext
RArṇ, 8, 79.2
  idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCūM, 14, 21.2
  rase rasāyane loharañjane cātiśasyate //Kontext
RCūM, 16, 90.1
  krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /Kontext
RCūM, 4, 104.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Kontext
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Kontext
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Kontext
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Kontext
RPSudh, 1, 25.1
  sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /Kontext
RPSudh, 1, 150.1
  athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /Kontext
RPSudh, 1, 151.1
  raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /Kontext
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Kontext
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Kontext
RPSudh, 1, 157.1
  mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /Kontext
RPSudh, 1, 157.2
  śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //Kontext
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Kontext
RPSudh, 4, 32.3
  raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //Kontext
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Kontext
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Kontext
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Kontext
RRÅ, V.kh., 12, 34.1
  naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /Kontext
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Kontext
RRÅ, V.kh., 15, 52.1
  evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /Kontext
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Kontext
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Kontext
RRÅ, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRÅ, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Kontext
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Kontext
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 8, 59.1
  tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /Kontext
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext