Fundstellen

BhPr, 1, 8, 169.2
  sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /Kontext
BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Kontext
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Kontext
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Kontext
KaiNigh, 2, 38.1
  śophārśomehavastyatilohitodarapāṇḍutāḥ /Kontext
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Kontext
RArṇ, 7, 5.2
  vimalastrividho devi śuklaḥ pītaśca lohitaḥ //Kontext
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Kontext
RCint, 7, 62.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /Kontext
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Kontext
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Kontext
RRÅ, R.kh., 5, 46.3
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /Kontext
RRÅ, R.kh., 9, 16.2
  arjunasya tvacā peṣyā kāñjikenātilohitā //Kontext
ŚdhSaṃh, 2, 11, 86.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /Kontext