Fundstellen

BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Kontext
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Kontext
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Kontext
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Kontext
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Kontext
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Kontext
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Kontext
RMañj, 3, 6.2
  vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RRĂ…, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Kontext
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Kontext
ŚdhSaṃh, 2, 12, 54.1
  bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /Kontext