Fundstellen

RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Kontext
RAdhy, 1, 62.2
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //Kontext
RAdhy, 1, 479.2
  yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //Kontext
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Kontext
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Kontext
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Kontext
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Kontext
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Kontext
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Kontext
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Kontext
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Kontext
RRÅ, R.kh., 1, 25.1
  yadanyatra tadatrāsti yadatrāsti na tatkvacit /Kontext
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Kontext
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Kontext
RRÅ, V.kh., 2, 2.2
  bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //Kontext
ŚdhSaṃh, 2, 12, 69.2
  kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //Kontext