Fundstellen

BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Kontext
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 4, 28.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RCint, 5, 7.2
  tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //Kontext
RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Kontext
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Kontext
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Kontext
RKDh, 1, 1, 41.1
  uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /Kontext
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Kontext
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 290.2
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //Kontext
RMañj, 6, 290.2
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //Kontext
RPSudh, 4, 25.2
  śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate //Kontext
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RRÅ, V.kh., 12, 9.2
  evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //Kontext
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 59.2
  dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 14, 64.2
  etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /Kontext
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 70.2
  dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //Kontext
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 14, 79.1
  taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 79.1
  taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 16, 24.2
  garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 16, 48.1
  cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /Kontext
RRÅ, V.kh., 16, 60.2
  vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 28.1
  kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /Kontext
RRÅ, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Kontext
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Kontext
RRÅ, V.kh., 4, 7.1
  ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /Kontext
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Kontext
RRÅ, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Kontext
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Kontext
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Kontext
RRS, 2, 153.1
  śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /Kontext
RRS, 5, 36.1
  mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 255.2
  adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext