Fundstellen

RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Kontext
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Kontext
RArṇ, 14, 159.2
  bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //Kontext
RRÅ, R.kh., 2, 21.1
  aprasūtagavāṃ mūtre peṣayed raktamūlikām /Kontext
RRÅ, R.kh., 3, 24.2
  peṣayedravidugdhena tena mūṣāṃ pralepayet //Kontext
RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRS, 11, 116.1
  devadālīṃ harikrāntāmāranālena peṣayet /Kontext