Fundstellen

RArṇ, 11, 172.1
  kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /Kontext
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Kontext
RCint, 6, 48.1
  vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /Kontext
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre vā liptarandhake //Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Kontext
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Kontext
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Kontext
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Kontext
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Kontext
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÅ, R.kh., 8, 68.1
  mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /Kontext
RRÅ, V.kh., 3, 87.1
  saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /Kontext
RRÅ, V.kh., 6, 56.1
  khalve kṛtvā tridinamathitaṃ kākamācyā dravet /Kontext
RSK, 1, 38.2
  pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //Kontext
RSK, 2, 8.1
  śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /Kontext
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Kontext