Fundstellen

RCint, 8, 88.2
  jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /Kontext
RCint, 8, 248.1
  viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Kontext
RRÅ, V.kh., 1, 53.2
  vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //Kontext
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Kontext
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Kontext
RRS, 11, 72.1
  drutakajjalikā mocāpattrake cipiṭīkṛtā /Kontext
ŚdhSaṃh, 2, 12, 272.1
  elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /Kontext