Fundstellen

RAdhy, 1, 142.2
  saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //Kontext
RAdhy, 1, 450.1
  vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ /Kontext
RCūM, 14, 2.2
  rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Kontext
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Kontext
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Kontext
RPSudh, 6, 11.1
  saurāṣṭradeśe saṃjātā khanijā tuvarī matā /Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RRĂ…, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Kontext
RRS, 5, 2.2
  raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Kontext
RRS, 5, 21.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /Kontext
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Kontext