Fundstellen

ÅK, 1, 26, 165.1
  mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
BhPr, 1, 8, 46.1
  kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite /Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
BhPr, 2, 3, 60.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Kontext
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
BhPr, 2, 3, 162.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //Kontext
RAdhy, 1, 366.1
  śuddharūpyasya patrāṇi sūte cānena lepayet /Kontext
RAdhy, 1, 417.2
  tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //Kontext
RAdhy, 1, 442.1
  hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /Kontext
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Kontext
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Kontext
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Kontext
RArṇ, 11, 138.1
  śuddhāni hemapattrāṇi śatāṃśena tu lepayet /Kontext
RArṇ, 11, 146.2
  sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ //Kontext
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Kontext
RArṇ, 12, 93.1
  veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /Kontext
RArṇ, 12, 94.1
  karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /Kontext
RArṇ, 12, 94.2
  vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //Kontext
RArṇ, 12, 178.2
  lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 12, 228.3
  naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /Kontext
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Kontext
RArṇ, 14, 47.1
  hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 99.2
  lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //Kontext
RArṇ, 15, 100.1
  āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 177.1
  mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /Kontext
RArṇ, 16, 54.2
  lepayettārapatrāṇi dattvā śulvakapālikām //Kontext
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Kontext
RArṇ, 16, 103.1
  lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /Kontext
RArṇ, 16, 109.2
  kārayeddaladharmāṃśca lepayet pūrvayogataḥ //Kontext
RArṇ, 17, 23.1
  mardayenmātuluṅgena nāgapattrāṇi lepayet /Kontext
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 119.1
  plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /Kontext
RArṇ, 17, 141.1
  sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /Kontext
RArṇ, 17, 146.1
  lepayet puṭayeccaiva varṇasaṃjananāya ca /Kontext
RArṇ, 6, 33.1
  kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /Kontext
RArṇ, 6, 35.2
  bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet //Kontext
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Kontext
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RCint, 6, 9.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Kontext
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Kontext
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Kontext
RCūM, 14, 15.2
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //Kontext
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Kontext
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Kontext
RHT, 14, 3.2
  laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham //Kontext
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Kontext
RKDh, 1, 1, 33.1
  kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /Kontext
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Kontext
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 8.2
  hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Kontext
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Kontext
RPSudh, 1, 51.1
  lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /Kontext
RPSudh, 1, 144.3
  kalkena lepitānyeva dhmāpayed andhamūṣayā //Kontext
RPSudh, 1, 156.1
  mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /Kontext
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Kontext
RPSudh, 10, 19.2
  lepitā matkuṇasyātha śoṇitena balārasaiḥ //Kontext
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Kontext
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Kontext
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Kontext
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Kontext
RPSudh, 4, 9.1
  patrāṇi lepayettena kalkenātha prayatnataḥ /Kontext
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Kontext
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Kontext
RPSudh, 4, 67.1
  sāmudralavaṇaistadvallepitaṃ triphalājale /Kontext
RPSudh, 4, 109.2
  rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /Kontext
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi sā //Kontext
RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Kontext
RRÅ, R.kh., 4, 18.1
  citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /Kontext
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Kontext
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Kontext
RRÅ, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 8, 8.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Kontext
RRÅ, R.kh., 8, 74.1
  nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Kontext
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Kontext
RRÅ, R.kh., 9, 34.1
  lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /Kontext
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Kontext
RRÅ, V.kh., 10, 2.1
  tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /Kontext
RRÅ, V.kh., 12, 4.1
  kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 80.1
  navasārairayaḥpātraṃ lepayettatra nikṣipet /Kontext
RRÅ, V.kh., 13, 59.2
  yāmametena kalkena lepyā vārtākamūṣikā //Kontext
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Kontext
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Kontext
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Kontext
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Kontext
RRÅ, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Kontext
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 88.2
  lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Kontext
RRÅ, V.kh., 17, 2.1
  śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /Kontext
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Kontext
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Kontext
RRÅ, V.kh., 18, 57.1
  drutayo mīlitā yena mūṣāṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Kontext
RRÅ, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Kontext
RRÅ, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Kontext
RRÅ, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Kontext
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Kontext
RRÅ, V.kh., 18, 171.2
  viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //Kontext
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Kontext
RRÅ, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Kontext
RRÅ, V.kh., 19, 90.1
  pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /Kontext
RRÅ, V.kh., 19, 94.1
  lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /Kontext
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 51.1
  kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /Kontext
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Kontext
RRÅ, V.kh., 20, 64.2
  ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 3, 44.2
  śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 3, 126.2
  tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //Kontext
RRÅ, V.kh., 4, 32.2
  nārīstanyena sampiṣya lepayed gandhapiṣṭikām //Kontext
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 49.2
  gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //Kontext
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 80.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 83.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Kontext
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Kontext
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 145.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 148.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Kontext
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Kontext
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Kontext
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Kontext
RRÅ, V.kh., 5, 7.2
  nāgavaikrāntayogena madhūcchiṣṭena lepayet //Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 15.2
  lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Kontext
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Kontext
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Kontext
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Kontext
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Kontext
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Kontext
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Kontext
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Kontext
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Kontext
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Kontext
RRÅ, V.kh., 7, 21.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /Kontext
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Kontext
RRÅ, V.kh., 7, 66.2
  śuddhāni nāgapatrāṇi samamānena lepayet //Kontext
RRÅ, V.kh., 7, 69.1
  tena vā mṛtanāgena hyamlapiṣṭena lepayet /Kontext
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Kontext
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 114.1
  bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 9, 2.2
  strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //Kontext
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Kontext
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Kontext
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Kontext
RRÅ, V.kh., 9, 98.1
  pūrvoktabhasmasūtena amlapiṣṭena lepayet /Kontext
RRS, 10, 16.2
  mṛttayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
RRS, 10, 17.2
  mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Kontext
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 53.1
  jambīrarasasampiṣṭarasagandhakalepitam /Kontext
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Kontext
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Kontext
RRS, 5, 121.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //Kontext
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RSK, 1, 42.1
  prottānakharpare cullyāṃ sphaṭikālepite kṣipet /Kontext
ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Kontext
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
ŚdhSaṃh, 2, 11, 29.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Kontext
ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Kontext
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Kontext