Fundstellen

RAdhy, 1, 421.1
  dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet /Kontext
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RHT, 6, 11.2
  catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ //Kontext
RRÅ, R.kh., 9, 15.2
  catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
RRÅ, V.kh., 20, 127.2
  catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //Kontext
RRÅ, V.kh., 3, 114.1
  catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam /Kontext
RRÅ, V.kh., 3, 117.3
  catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //Kontext
RRÅ, V.kh., 6, 11.1
  catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam /Kontext
RRS, 11, 12.2
  catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //Kontext
RRS, 5, 117.2
  catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Kontext