Fundstellen

BhPr, 2, 3, 35.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Kontext
RAdhy, 1, 73.1
  kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /Kontext
RCūM, 14, 228.1
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /Kontext
RCūM, 5, 3.2
  rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
RKDh, 1, 1, 27.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Kontext
RRĂ…, V.kh., 4, 160.1
  vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /Kontext
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Kontext