Fundstellen

BhPr, 2, 3, 131.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Kontext
BhPr, 2, 3, 177.0
  tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //Kontext
BhPr, 2, 3, 194.2
  tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //Kontext
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 278.1
  chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam /Kontext
RAdhy, 1, 281.1
  bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /Kontext
RArṇ, 12, 204.1
  rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /Kontext
RArṇ, 12, 221.1
  sthāpayeddhānyarāśau tu divasānekaviṃśatim /Kontext
RArṇ, 12, 226.1
  sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /Kontext
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Kontext
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RArṇ, 6, 111.2
  bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //Kontext
RCint, 7, 59.1
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /Kontext
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCūM, 14, 49.2
  yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //Kontext
RCūM, 14, 54.1
  tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /Kontext
RCūM, 15, 55.1
  aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /Kontext
RCūM, 3, 3.1
  śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam /Kontext
RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RMañj, 2, 21.1
  sthāpayedvālukāyantre kācakūpyāṃ vipācayet /Kontext
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Kontext
RMañj, 6, 186.2
  mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //Kontext
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Kontext
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Kontext
RMañj, 6, 248.1
  paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /Kontext
RPSudh, 1, 54.3
  garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //Kontext
RPSudh, 10, 37.1
  kharparaṃ sthāpayettatra madhyagartopari dṛḍham /Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 2, 62.1
  kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RPSudh, 4, 76.1
  piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /Kontext
RPSudh, 5, 124.1
  kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /Kontext
RRÅ, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Kontext
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 9, 33.1
  tindūphalasya majjābhirliptvā sthāpyātape khare /Kontext
RRÅ, V.kh., 1, 41.1
  sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /Kontext
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Kontext
RRÅ, V.kh., 19, 25.2
  chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //Kontext
RRÅ, V.kh., 4, 18.1
  tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /Kontext
RRÅ, V.kh., 6, 18.1
  mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /Kontext
RRS, 11, 96.2
  sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //Kontext
RRS, 7, 3.1
  śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /Kontext
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Kontext
ŚdhSaṃh, 2, 11, 84.2
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //Kontext
ŚdhSaṃh, 2, 12, 291.2
  gomūtramadhye nikṣipya sthāpayedātape tryaham //Kontext