Fundstellen

BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RCūM, 3, 19.2
  vājivālāmbarānaddhatalā cālanikā parā //Kontext
RCūM, 9, 1.2
  mūtrāṇi hastikarabhamahiṣīkharavājinām //Kontext
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Kontext
RMañj, 3, 29.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /Kontext
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Kontext
RRĂ…, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Kontext
RRS, 10, 75.1
  mūtrāṇi hastikarabhamahiṣīkharavājinām /Kontext
RRS, 7, 13.2
  vājivālāmbarānaddhatalā cālanikā parā /Kontext