Fundstellen

RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 77.2
  pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //Kontext
RPSudh, 2, 40.1
  lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Kontext
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Kontext
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Kontext
RRS, 11, 106.2
  liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //Kontext
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext