Fundstellen

ÅK, 1, 25, 81.1
  agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /Kontext
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Kontext
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Kontext
ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Kontext
ÅK, 1, 26, 91.1
  niruddhaṃ vipacedetannālikāyantramīritam /Kontext
BhPr, 1, 8, 62.2
  kiṃcid rajatasāhityāt tāramākṣikamīritam //Kontext
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Kontext
RCint, 3, 170.2
  vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //Kontext
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Kontext
RCūM, 14, 82.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Kontext
RCūM, 4, 77.2
  salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //Kontext
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Kontext
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Kontext
RCūM, 4, 112.2
  prakāśanaṃ ca varṇasya tadudghāṭanamīritam //Kontext
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Kontext
RCūM, 5, 67.1
  pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /Kontext
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Kontext
RCūM, 5, 94.2
  niruddhaṃ vipacetprājño nālikāyantramīritam //Kontext
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Kontext
RCūM, 5, 107.2
  tayā viracitā mūṣā vajradrāvaṇikeritā //Kontext
RKDh, 1, 1, 57.1
  cullyām āropayed etat pātanayantram īritam /Kontext
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Kontext
RRS, 10, 1.2
  pācanī vahnimitrā ca rasavādibhirīryate //Kontext
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Kontext
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Kontext
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Kontext
RRS, 5, 76.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Kontext
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Kontext
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Kontext
RRS, 9, 36.2
  pacyate rasagolādyaṃ vālukāyantram īritam //Kontext
RRS, 9, 40.2
  niruddhaṃ vipacetprāgvan nālikāyantram īritam //Kontext
RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Kontext