Fundstellen

ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 2, 3, 43.2
  varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Kontext
RājNigh, 13, 199.2
  nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //Kontext
RCint, 7, 16.3
  kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //Kontext
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Kontext
RCūM, 16, 48.2
  pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //Kontext
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RRÅ, V.kh., 1, 26.2
  dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //Kontext
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Kontext
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Kontext
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Kontext
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Kontext
RRÅ, V.kh., 9, 25.3
  jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //Kontext
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RRS, 3, 128.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /Kontext
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Kontext
RSK, 2, 5.2
  taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext