Fundstellen

ÅK, 2, 1, 267.2
  mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //Kontext
ÅK, 2, 1, 296.2
  nāśayed viṣakāsārtisarvanetrāmayāpaham //Kontext
BhPr, 1, 8, 35.0
  vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //Kontext
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Kontext
BhPr, 1, 8, 138.1
  kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /Kontext
BhPr, 1, 8, 144.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Kontext
BhPr, 1, 8, 146.2
  cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //Kontext
BhPr, 1, 8, 157.2
  kapardikā himā netrahitā sphoṭakṣayāpahā /Kontext
BhPr, 1, 8, 163.2
  kṛmiśothodarādhmānagulmānāhakaphāpaham //Kontext
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Kontext
BhPr, 2, 3, 196.2
  mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //Kontext
BhPr, 2, 3, 228.1
  tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /Kontext
KaiNigh, 2, 51.2
  cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //Kontext
KaiNigh, 2, 59.2
  tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //Kontext
KaiNigh, 2, 77.2
  rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham //Kontext
KaiNigh, 2, 89.1
  śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham /Kontext
KaiNigh, 2, 144.2
  maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //Kontext
MPālNigh, 4, 29.1
  gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /Kontext
MPālNigh, 4, 31.1
  tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /Kontext
MPālNigh, 4, 36.1
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Kontext
MPālNigh, 4, 41.2
  puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //Kontext
MPālNigh, 4, 60.2
  māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //Kontext
MPālNigh, 4, 66.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Kontext
RājNigh, 13, 58.1
  hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /Kontext
RājNigh, 13, 80.1
  puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /Kontext
RājNigh, 13, 83.2
  bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //Kontext
RājNigh, 13, 92.2
  nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RājNigh, 13, 118.1
  sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /Kontext
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Kontext
RājNigh, 13, 133.1
  dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /Kontext
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Kontext
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Kontext
RCūM, 10, 56.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RCūM, 10, 84.2
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Kontext
RCūM, 11, 64.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Kontext
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 11, 112.1
  sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RMañj, 3, 12.2
  śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /Kontext
RMañj, 3, 78.2
  lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //Kontext
RMañj, 3, 86.1
  kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /Kontext
RMañj, 5, 44.1
  grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ /Kontext
RMañj, 5, 65.2
  vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //Kontext
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Kontext
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Kontext
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Kontext
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Kontext
RPSudh, 4, 94.2
  kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Kontext
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Kontext
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Kontext
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Kontext
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Kontext
RPSudh, 6, 26.2
  netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //Kontext
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Kontext
RPSudh, 6, 71.1
  vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /Kontext
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Kontext
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Kontext
RRÅ, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Kontext
RRÅ, R.kh., 7, 8.1
  tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /Kontext
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRÅ, R.kh., 8, 101.0
  lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //Kontext
RRÅ, R.kh., 9, 51.2
  annabhūtam āyasādyaṃ sarvarogajvarāpaham //Kontext
RRS, 11, 71.2
  khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //Kontext
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RRS, 2, 134.3
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Kontext
RRS, 3, 103.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Kontext
RRS, 3, 105.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Kontext
RRS, 3, 156.1
  sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /Kontext
RRS, 3, 160.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 72.2
  gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RRS, 5, 137.1
  anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RSK, 2, 5.2
  taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //Kontext
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Kontext
RSK, 2, 12.1
  vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /Kontext
RSK, 2, 29.2
  vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //Kontext
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Kontext
ŚdhSaṃh, 2, 12, 43.2
  nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //Kontext
ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Kontext
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Kontext
ŚdhSaṃh, 2, 12, 159.1
  anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /Kontext