Fundstellen

BhPr, 2, 3, 130.1
  śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /Kontext
KaiNigh, 2, 111.1
  raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /Kontext
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Kontext
KaiNigh, 2, 120.1
  yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /Kontext
RArṇ, 15, 127.1
  sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /Kontext
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Kontext
RCint, 8, 162.1
  bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /Kontext
RCūM, 14, 84.1
  yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Kontext
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Kontext
ŚdhSaṃh, 2, 11, 94.1
  mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /Kontext