Fundstellen

RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Kontext
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Kontext
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Kontext
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RMañj, 2, 15.2
  ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //Kontext
RRĂ…, R.kh., 1, 24.1
  sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām /Kontext
RSK, 2, 10.1
  kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /Kontext