Fundstellen

RAdhy, 1, 244.2
  ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //Kontext
RArṇ, 10, 58.2
  evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //Kontext
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 122.1
  aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /Kontext
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Kontext
RArṇ, 12, 296.1
  kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /Kontext
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Kontext
RCint, 3, 84.2
  sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //Kontext
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Kontext
RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RCint, 8, 277.1
  aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Kontext
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Kontext